LITTLE KNOWN FACTS ABOUT BHAIRAV KAVACH.

Little Known Facts About bhairav kavach.

Little Known Facts About bhairav kavach.

Blog Article



एतत् कवचमीशान तव स्नेहात् प्रकाशितम्

दीप्ताकारं विशदवदनं सुप्रसन्नं त्रिनेत्रं

एतद् कवचमीशान तव स्नेहात्प्रकाशितम्।



आग्नेयां च रुरुः पातु दक्षिणे चण्डभैरवः

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

जले तत्पुरुषः पातु स्थले पातु गुरुः सदा

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ।

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः

कथयामि get more info श्रृणु प्राज्ञ बटुककवचं शुभम् ॥ ३॥



आसिताङ्गः शिरः पातु ललाटं रुरुभैरवः ॥ १६॥



योऽपरागे प्रदाता वै तस्य स्यादतिसत्वरम् ॥ ३१॥

Report this page